A 40-4 Kulālikāmnāya

Template:NR

Manuscript culture infobox

Filmed in: A 40/4
Title: Kulālikāmnāya
Dimensions: 27 x 5 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:


Reel No. A 40-4

Inventory No. 36447

Title Kubjikāmata-Kulālikāmnāya

Remarks paṭala 22

Author

Subject Śaktitantra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete and damaged

Size 30 x 5 cm

Binding Hole 1, centre-left

Folios 17

Lines per Folio 5

Foliation no folio numbers visible

Place of Deposit NAK

Accession No. 1-135

Manuscript Features

Excerpts

Beginning

///dhakasya bhavet glāni mlāno vighnaiḥ prabādhyate |
sa〇mayācārahīnasya vīradravyāpahāriṇaḥ |
kā gatis tasya sarvajña kathaṃ śuddhim avāpnuyāt ||
///3 brūhi deveśa samayaghnas tu śudhyate ||
etan me saṃśayaṃ nā〇tha kālakāmāṃdhakāṃtaka || ○ ||

śrībhairava uvāca ||
aṭṭahāsāditaḥ kṛtvā rājagṛham apaścimam ||
āyudhaiḥ sahitā deva kṣetrapālasamanvitaṃ ||
kṣetro〇pakṣetrasaṃdohaḥsevanān nirmalo bhavet |
athālubdhaḥ pramādād vā pīṭhasaṃkīrttanāt priye |
nara///2 ddhim āyāti prātar utthāya saṃsmaran |
tad ahaṃ kīrttayiṣyā〇mi samayānāṃ viśuddhaye |
aṭṭahāse kadambasthāṃ saumyāsyāṃ vajradhāriṇīṃ || etc. (first exp. 1–4)

End

catuḥkalasamopetaṃ tatra sthitvā japet priye ||
japān mṛtyuś ca rogāṃś ca ītayo ++(dhā)ś ca ye ||
naśyanti nātra sandehas tuhinaṃ tu rave yathaa ||〇
adha prāṇaṃ samānīya koṇḍalīpadamadhyagaḥ |
tatra madhyaprayatnena vṛrttitaṃ |
ye prāṇās te subhā bha++++ śu viirava⟪i⟫ndite ||
tatrāśaktaḥ sadā devi mṛtyuji〇d bhavate kṣaṇāt ||
kathitaṃ sarahasyaṃ tu sugopyaṃ ca tathānagha |
ṣoḍhānyāsavidhānaṃ tu (pūrvan tu kathitaṃ) (last exp. 3–5)

Sub-colophon

iti śrīmatkulālikā++ (ku)bjikāmate dvīpāmnāyanirṇayo nāma dvāviṃśa〇timaḥ paṭalaḥ || ❁ || (exp. 6b3–4)

Microfilm Details

Reel No. A 40/4

Date of Filming 25-09-70

Exposures 19

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 03-11-2004