A 40-4 Kulālikāmnāya
Manuscript culture infobox
Filmed in: A 40/4
Title: Kulālikāmnāya
Dimensions: 27 x 5 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:
Reel No. A 40-4
Inventory No. 36447
Title Kubjikāmata-Kulālikāmnāya
Remarks paṭala 22
Author
Subject Śaktitantra
Language Sanskrit
Manuscript Details
Script Nagari
Material palm-leaf
State incomplete and damaged
Size 30 x 5 cm
Binding Hole 1, centre-left
Folios 17
Lines per Folio 5
Foliation no folio numbers visible
Place of Deposit NAK
Accession No. 1-135
Manuscript Features
Excerpts
Beginning
///dhakasya bhavet glāni mlāno vighnaiḥ prabādhyate |
sa〇mayācārahīnasya vīradravyāpahāriṇaḥ |
kā gatis tasya sarvajña kathaṃ śuddhim avāpnuyāt ||
///3 brūhi deveśa samayaghnas tu śudhyate ||
etan me saṃśayaṃ nā〇tha kālakāmāṃdhakāṃtaka || ○ ||
śrībhairava uvāca ||
aṭṭahāsāditaḥ kṛtvā rājagṛham apaścimam ||
āyudhaiḥ sahitā deva kṣetrapālasamanvitaṃ ||
kṣetro〇pakṣetrasaṃdohaḥsevanān nirmalo bhavet |
athālubdhaḥ pramādād vā pīṭhasaṃkīrttanāt priye |
nara///2 ddhim āyāti prātar utthāya saṃsmaran |
tad ahaṃ kīrttayiṣyā〇mi samayānāṃ viśuddhaye |
aṭṭahāse kadambasthāṃ saumyāsyāṃ vajradhāriṇīṃ || etc. (first exp. 1–4)
End
catuḥkalasamopetaṃ tatra sthitvā japet priye ||
japān mṛtyuś ca rogāṃś ca ītayo ++(dhā)ś ca ye ||
naśyanti nātra sandehas tuhinaṃ tu rave yathaa ||〇
adha prāṇaṃ samānīya koṇḍalīpadamadhyagaḥ |
tatra madhyaprayatnena vṛrttitaṃ |
ye prāṇās te subhā bha++++ śu viirava⟪i⟫ndite ||
tatrāśaktaḥ sadā devi mṛtyuji〇d bhavate kṣaṇāt ||
kathitaṃ sarahasyaṃ tu sugopyaṃ ca tathānagha |
ṣoḍhānyāsavidhānaṃ tu (pūrvan tu kathitaṃ) (last exp. 3–5)
Sub-colophon
iti śrīmatkulālikā++ (ku)bjikāmate dvīpāmnāyanirṇayo nāma dvāviṃśa〇timaḥ paṭalaḥ || ❁ || (exp. 6b3–4)
Microfilm Details
Reel No. A 40/4
Date of Filming 25-09-70
Exposures 19
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 03-11-2004